Declension table of ?avalokayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeavalokayiṣyantī avalokayiṣyantyau avalokayiṣyantyaḥ
Vocativeavalokayiṣyanti avalokayiṣyantyau avalokayiṣyantyaḥ
Accusativeavalokayiṣyantīm avalokayiṣyantyau avalokayiṣyantīḥ
Instrumentalavalokayiṣyantyā avalokayiṣyantībhyām avalokayiṣyantībhiḥ
Dativeavalokayiṣyantyai avalokayiṣyantībhyām avalokayiṣyantībhyaḥ
Ablativeavalokayiṣyantyāḥ avalokayiṣyantībhyām avalokayiṣyantībhyaḥ
Genitiveavalokayiṣyantyāḥ avalokayiṣyantyoḥ avalokayiṣyantīnām
Locativeavalokayiṣyantyām avalokayiṣyantyoḥ avalokayiṣyantīṣu

Compound avalokayiṣyanti - avalokayiṣyantī -

Adverb -avalokayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria