Declension table of ?avalokayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeavalokayiṣyamāṇā avalokayiṣyamāṇe avalokayiṣyamāṇāḥ
Vocativeavalokayiṣyamāṇe avalokayiṣyamāṇe avalokayiṣyamāṇāḥ
Accusativeavalokayiṣyamāṇām avalokayiṣyamāṇe avalokayiṣyamāṇāḥ
Instrumentalavalokayiṣyamāṇayā avalokayiṣyamāṇābhyām avalokayiṣyamāṇābhiḥ
Dativeavalokayiṣyamāṇāyai avalokayiṣyamāṇābhyām avalokayiṣyamāṇābhyaḥ
Ablativeavalokayiṣyamāṇāyāḥ avalokayiṣyamāṇābhyām avalokayiṣyamāṇābhyaḥ
Genitiveavalokayiṣyamāṇāyāḥ avalokayiṣyamāṇayoḥ avalokayiṣyamāṇānām
Locativeavalokayiṣyamāṇāyām avalokayiṣyamāṇayoḥ avalokayiṣyamāṇāsu

Adverb -avalokayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria