Declension table of ?avalokayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeavalokayiṣyamāṇaḥ avalokayiṣyamāṇau avalokayiṣyamāṇāḥ
Vocativeavalokayiṣyamāṇa avalokayiṣyamāṇau avalokayiṣyamāṇāḥ
Accusativeavalokayiṣyamāṇam avalokayiṣyamāṇau avalokayiṣyamāṇān
Instrumentalavalokayiṣyamāṇena avalokayiṣyamāṇābhyām avalokayiṣyamāṇaiḥ avalokayiṣyamāṇebhiḥ
Dativeavalokayiṣyamāṇāya avalokayiṣyamāṇābhyām avalokayiṣyamāṇebhyaḥ
Ablativeavalokayiṣyamāṇāt avalokayiṣyamāṇābhyām avalokayiṣyamāṇebhyaḥ
Genitiveavalokayiṣyamāṇasya avalokayiṣyamāṇayoḥ avalokayiṣyamāṇānām
Locativeavalokayiṣyamāṇe avalokayiṣyamāṇayoḥ avalokayiṣyamāṇeṣu

Compound avalokayiṣyamāṇa -

Adverb -avalokayiṣyamāṇam -avalokayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria