Declension table of ?avalokayamāna

Deva

MasculineSingularDualPlural
Nominativeavalokayamānaḥ avalokayamānau avalokayamānāḥ
Vocativeavalokayamāna avalokayamānau avalokayamānāḥ
Accusativeavalokayamānam avalokayamānau avalokayamānān
Instrumentalavalokayamānena avalokayamānābhyām avalokayamānaiḥ avalokayamānebhiḥ
Dativeavalokayamānāya avalokayamānābhyām avalokayamānebhyaḥ
Ablativeavalokayamānāt avalokayamānābhyām avalokayamānebhyaḥ
Genitiveavalokayamānasya avalokayamānayoḥ avalokayamānānām
Locativeavalokayamāne avalokayamānayoḥ avalokayamāneṣu

Compound avalokayamāna -

Adverb -avalokayamānam -avalokayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria