Declension table of ?avalokanīya

Deva

NeuterSingularDualPlural
Nominativeavalokanīyam avalokanīye avalokanīyāni
Vocativeavalokanīya avalokanīye avalokanīyāni
Accusativeavalokanīyam avalokanīye avalokanīyāni
Instrumentalavalokanīyena avalokanīyābhyām avalokanīyaiḥ
Dativeavalokanīyāya avalokanīyābhyām avalokanīyebhyaḥ
Ablativeavalokanīyāt avalokanīyābhyām avalokanīyebhyaḥ
Genitiveavalokanīyasya avalokanīyayoḥ avalokanīyānām
Locativeavalokanīye avalokanīyayoḥ avalokanīyeṣu

Compound avalokanīya -

Adverb -avalokanīyam -avalokanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria