Declension table of ?avaliptā

Deva

FeminineSingularDualPlural
Nominativeavaliptā avalipte avaliptāḥ
Vocativeavalipte avalipte avaliptāḥ
Accusativeavaliptām avalipte avaliptāḥ
Instrumentalavaliptayā avaliptābhyām avaliptābhiḥ
Dativeavaliptāyai avaliptābhyām avaliptābhyaḥ
Ablativeavaliptāyāḥ avaliptābhyām avaliptābhyaḥ
Genitiveavaliptāyāḥ avaliptayoḥ avaliptānām
Locativeavaliptāyām avaliptayoḥ avaliptāsu

Adverb -avaliptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria