Declension table of ?avalambitā

Deva

FeminineSingularDualPlural
Nominativeavalambitā avalambite avalambitāḥ
Vocativeavalambite avalambite avalambitāḥ
Accusativeavalambitām avalambite avalambitāḥ
Instrumentalavalambitayā avalambitābhyām avalambitābhiḥ
Dativeavalambitāyai avalambitābhyām avalambitābhyaḥ
Ablativeavalambitāyāḥ avalambitābhyām avalambitābhyaḥ
Genitiveavalambitāyāḥ avalambitayoḥ avalambitānām
Locativeavalambitāyām avalambitayoḥ avalambitāsu

Adverb -avalambitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria