सुबन्तावली अवलम्ब

Roma

पुमान्एकद्विबहु
प्रथमाअवलम्बः अवलम्बौ अवलम्बाः
सम्बोधनम्अवलम्ब अवलम्बौ अवलम्बाः
द्वितीयाअवलम्बम् अवलम्बौ अवलम्बान्
तृतीयाअवलम्बेन अवलम्बाभ्याम् अवलम्बैः अवलम्बेभिः
चतुर्थीअवलम्बाय अवलम्बाभ्याम् अवलम्बेभ्यः
पञ्चमीअवलम्बात् अवलम्बाभ्याम् अवलम्बेभ्यः
षष्ठीअवलम्बस्य अवलम्बयोः अवलम्बानाम्
सप्तमीअवलम्बे अवलम्बयोः अवलम्बेषु

समास अवलम्ब

अव्यय ॰अवलम्बम् ॰अवलम्बात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria