Declension table of avakīrṇin

Deva

NeuterSingularDualPlural
Nominativeavakīrṇi avakīrṇinī avakīrṇīni
Vocativeavakīrṇin avakīrṇi avakīrṇinī avakīrṇīni
Accusativeavakīrṇi avakīrṇinī avakīrṇīni
Instrumentalavakīrṇinā avakīrṇibhyām avakīrṇibhiḥ
Dativeavakīrṇine avakīrṇibhyām avakīrṇibhyaḥ
Ablativeavakīrṇinaḥ avakīrṇibhyām avakīrṇibhyaḥ
Genitiveavakīrṇinaḥ avakīrṇinoḥ avakīrṇinām
Locativeavakīrṇini avakīrṇinoḥ avakīrṇiṣu

Compound avakīrṇi -

Adverb -avakīrṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria