Declension table of avakīrṇa

Deva

MasculineSingularDualPlural
Nominativeavakīrṇaḥ avakīrṇau avakīrṇāḥ
Vocativeavakīrṇa avakīrṇau avakīrṇāḥ
Accusativeavakīrṇam avakīrṇau avakīrṇān
Instrumentalavakīrṇena avakīrṇābhyām avakīrṇaiḥ avakīrṇebhiḥ
Dativeavakīrṇāya avakīrṇābhyām avakīrṇebhyaḥ
Ablativeavakīrṇāt avakīrṇābhyām avakīrṇebhyaḥ
Genitiveavakīrṇasya avakīrṇayoḥ avakīrṇānām
Locativeavakīrṇe avakīrṇayoḥ avakīrṇeṣu

Compound avakīrṇa -

Adverb -avakīrṇam -avakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria