Declension table of avakhaṇḍhana

Deva

NeuterSingularDualPlural
Nominativeavakhaṇḍhanam avakhaṇḍhane avakhaṇḍhanāni
Vocativeavakhaṇḍhana avakhaṇḍhane avakhaṇḍhanāni
Accusativeavakhaṇḍhanam avakhaṇḍhane avakhaṇḍhanāni
Instrumentalavakhaṇḍhanena avakhaṇḍhanābhyām avakhaṇḍhanaiḥ
Dativeavakhaṇḍhanāya avakhaṇḍhanābhyām avakhaṇḍhanebhyaḥ
Ablativeavakhaṇḍhanāt avakhaṇḍhanābhyām avakhaṇḍhanebhyaḥ
Genitiveavakhaṇḍhanasya avakhaṇḍhanayoḥ avakhaṇḍhanānām
Locativeavakhaṇḍhane avakhaṇḍhanayoḥ avakhaṇḍhaneṣu

Compound avakhaṇḍhana -

Adverb -avakhaṇḍhanam -avakhaṇḍhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria