सुबन्तावली ?अवकरकूट

Roma

पुमान्एकद्विबहु
प्रथमाअवकरकूटः अवकरकूटौ अवकरकूटाः
सम्बोधनम्अवकरकूट अवकरकूटौ अवकरकूटाः
द्वितीयाअवकरकूटम् अवकरकूटौ अवकरकूटान्
तृतीयाअवकरकूटेन अवकरकूटाभ्याम् अवकरकूटैः अवकरकूटेभिः
चतुर्थीअवकरकूटाय अवकरकूटाभ्याम् अवकरकूटेभ्यः
पञ्चमीअवकरकूटात् अवकरकूटाभ्याम् अवकरकूटेभ्यः
षष्ठीअवकरकूटस्य अवकरकूटयोः अवकरकूटानाम्
सप्तमीअवकरकूटे अवकरकूटयोः अवकरकूटेषु

समास अवकरकूट

अव्यय ॰अवकरकूटम् ॰अवकरकूटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria