Declension table of avakāśika

Deva

NeuterSingularDualPlural
Nominativeavakāśikam avakāśike avakāśikāni
Vocativeavakāśika avakāśike avakāśikāni
Accusativeavakāśikam avakāśike avakāśikāni
Instrumentalavakāśikena avakāśikābhyām avakāśikaiḥ
Dativeavakāśikāya avakāśikābhyām avakāśikebhyaḥ
Ablativeavakāśikāt avakāśikābhyām avakāśikebhyaḥ
Genitiveavakāśikasya avakāśikayoḥ avakāśikānām
Locativeavakāśike avakāśikayoḥ avakāśikeṣu

Compound avakāśika -

Adverb -avakāśikam -avakāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria