Declension table of ?avakaṭā

Deva

FeminineSingularDualPlural
Nominativeavakaṭā avakaṭe avakaṭāḥ
Vocativeavakaṭe avakaṭe avakaṭāḥ
Accusativeavakaṭām avakaṭe avakaṭāḥ
Instrumentalavakaṭayā avakaṭābhyām avakaṭābhiḥ
Dativeavakaṭāyai avakaṭābhyām avakaṭābhyaḥ
Ablativeavakaṭāyāḥ avakaṭābhyām avakaṭābhyaḥ
Genitiveavakaṭāyāḥ avakaṭayoḥ avakaṭānām
Locativeavakaṭāyām avakaṭayoḥ avakaṭāsu

Adverb -avakaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria