Declension table of avakṣepaṇa

Deva

NeuterSingularDualPlural
Nominativeavakṣepaṇam avakṣepaṇe avakṣepaṇāni
Vocativeavakṣepaṇa avakṣepaṇe avakṣepaṇāni
Accusativeavakṣepaṇam avakṣepaṇe avakṣepaṇāni
Instrumentalavakṣepaṇena avakṣepaṇābhyām avakṣepaṇaiḥ
Dativeavakṣepaṇāya avakṣepaṇābhyām avakṣepaṇebhyaḥ
Ablativeavakṣepaṇāt avakṣepaṇābhyām avakṣepaṇebhyaḥ
Genitiveavakṣepaṇasya avakṣepaṇayoḥ avakṣepaṇānām
Locativeavakṣepaṇe avakṣepaṇayoḥ avakṣepaṇeṣu

Compound avakṣepaṇa -

Adverb -avakṣepaṇam -avakṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria