Declension table of ?avakṛttā

Deva

FeminineSingularDualPlural
Nominativeavakṛttā avakṛtte avakṛttāḥ
Vocativeavakṛtte avakṛtte avakṛttāḥ
Accusativeavakṛttām avakṛtte avakṛttāḥ
Instrumentalavakṛttayā avakṛttābhyām avakṛttābhiḥ
Dativeavakṛttāyai avakṛttābhyām avakṛttābhyaḥ
Ablativeavakṛttāyāḥ avakṛttābhyām avakṛttābhyaḥ
Genitiveavakṛttāyāḥ avakṛttayoḥ avakṛttānām
Locativeavakṛttāyām avakṛttayoḥ avakṛttāsu

Adverb -avakṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria