Declension table of avakṛta

Deva

MasculineSingularDualPlural
Nominativeavakṛtaḥ avakṛtau avakṛtāḥ
Vocativeavakṛta avakṛtau avakṛtāḥ
Accusativeavakṛtam avakṛtau avakṛtān
Instrumentalavakṛtena avakṛtābhyām avakṛtaiḥ avakṛtebhiḥ
Dativeavakṛtāya avakṛtābhyām avakṛtebhyaḥ
Ablativeavakṛtāt avakṛtābhyām avakṛtebhyaḥ
Genitiveavakṛtasya avakṛtayoḥ avakṛtānām
Locativeavakṛte avakṛtayoḥ avakṛteṣu

Compound avakṛta -

Adverb -avakṛtam -avakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria