सुबन्तावली ?अवकृष्टतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवकृष्टतरम् अवकृष्टतरे अवकृष्टतराणि
सम्बोधनम्अवकृष्टतर अवकृष्टतरे अवकृष्टतराणि
द्वितीयाअवकृष्टतरम् अवकृष्टतरे अवकृष्टतराणि
तृतीयाअवकृष्टतरेण अवकृष्टतराभ्याम् अवकृष्टतरैः
चतुर्थीअवकृष्टतराय अवकृष्टतराभ्याम् अवकृष्टतरेभ्यः
पञ्चमीअवकृष्टतरात् अवकृष्टतराभ्याम् अवकृष्टतरेभ्यः
षष्ठीअवकृष्टतरस्य अवकृष्टतरयोः अवकृष्टतराणाम्
सप्तमीअवकृष्टतरे अवकृष्टतरयोः अवकृष्टतरेषु

समास अवकृष्टतर

अव्यय ॰अवकृष्टतरम् ॰अवकृष्टतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria