Declension table of avakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeavakṛṣṭam avakṛṣṭe avakṛṣṭāni
Vocativeavakṛṣṭa avakṛṣṭe avakṛṣṭāni
Accusativeavakṛṣṭam avakṛṣṭe avakṛṣṭāni
Instrumentalavakṛṣṭena avakṛṣṭābhyām avakṛṣṭaiḥ
Dativeavakṛṣṭāya avakṛṣṭābhyām avakṛṣṭebhyaḥ
Ablativeavakṛṣṭāt avakṛṣṭābhyām avakṛṣṭebhyaḥ
Genitiveavakṛṣṭasya avakṛṣṭayoḥ avakṛṣṭānām
Locativeavakṛṣṭe avakṛṣṭayoḥ avakṛṣṭeṣu

Compound avakṛṣṭa -

Adverb -avakṛṣṭam -avakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria