सुबन्तावली ?अवजिता

Roma

स्त्रीएकद्विबहु
प्रथमाअवजिता अवजिते अवजिताः
सम्बोधनम्अवजिते अवजिते अवजिताः
द्वितीयाअवजिताम् अवजिते अवजिताः
तृतीयाअवजितया अवजिताभ्याम् अवजिताभिः
चतुर्थीअवजितायै अवजिताभ्याम् अवजिताभ्यः
पञ्चमीअवजितायाः अवजिताभ्याम् अवजिताभ्यः
षष्ठीअवजितायाः अवजितयोः अवजितानाम्
सप्तमीअवजितायाम् अवजितयोः अवजितासु

अव्यय ॰अवजितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria