सुबन्तावली ?अवजात

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवजातम् अवजाते अवजातानि
सम्बोधनम्अवजात अवजाते अवजातानि
द्वितीयाअवजातम् अवजाते अवजातानि
तृतीयाअवजातेन अवजाताभ्याम् अवजातैः
चतुर्थीअवजाताय अवजाताभ्याम् अवजातेभ्यः
पञ्चमीअवजातात् अवजाताभ्याम् अवजातेभ्यः
षष्ठीअवजातस्य अवजातयोः अवजातानाम्
सप्तमीअवजाते अवजातयोः अवजातेषु

समास अवजात

अव्यय ॰अवजातम् ॰अवजातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria