Declension table of avaiyākaraṇa

Deva

NeuterSingularDualPlural
Nominativeavaiyākaraṇam avaiyākaraṇe avaiyākaraṇāni
Vocativeavaiyākaraṇa avaiyākaraṇe avaiyākaraṇāni
Accusativeavaiyākaraṇam avaiyākaraṇe avaiyākaraṇāni
Instrumentalavaiyākaraṇena avaiyākaraṇābhyām avaiyākaraṇaiḥ
Dativeavaiyākaraṇāya avaiyākaraṇābhyām avaiyākaraṇebhyaḥ
Ablativeavaiyākaraṇāt avaiyākaraṇābhyām avaiyākaraṇebhyaḥ
Genitiveavaiyākaraṇasya avaiyākaraṇayoḥ avaiyākaraṇānām
Locativeavaiyākaraṇe avaiyākaraṇayoḥ avaiyākaraṇeṣu

Compound avaiyākaraṇa -

Adverb -avaiyākaraṇam -avaiyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria