Declension table of avairāgya

Deva

NeuterSingularDualPlural
Nominativeavairāgyam avairāgye avairāgyāṇi
Vocativeavairāgya avairāgye avairāgyāṇi
Accusativeavairāgyam avairāgye avairāgyāṇi
Instrumentalavairāgyeṇa avairāgyābhyām avairāgyaiḥ
Dativeavairāgyāya avairāgyābhyām avairāgyebhyaḥ
Ablativeavairāgyāt avairāgyābhyām avairāgyebhyaḥ
Genitiveavairāgyasya avairāgyayoḥ avairāgyāṇām
Locativeavairāgye avairāgyayoḥ avairāgyeṣu

Compound avairāgya -

Adverb -avairāgyam -avairāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria