सुबन्तावली अवैदिकदर्शनसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाअवैदिकदर्शनसङ्ग्रहः अवैदिकदर्शनसङ्ग्रहौ अवैदिकदर्शनसङ्ग्रहाः
सम्बोधनम्अवैदिकदर्शनसङ्ग्रह अवैदिकदर्शनसङ्ग्रहौ अवैदिकदर्शनसङ्ग्रहाः
द्वितीयाअवैदिकदर्शनसङ्ग्रहम् अवैदिकदर्शनसङ्ग्रहौ अवैदिकदर्शनसङ्ग्रहान्
तृतीयाअवैदिकदर्शनसङ्ग्रहेण अवैदिकदर्शनसङ्ग्रहाभ्याम् अवैदिकदर्शनसङ्ग्रहैः अवैदिकदर्शनसङ्ग्रहेभिः
चतुर्थीअवैदिकदर्शनसङ्ग्रहाय अवैदिकदर्शनसङ्ग्रहाभ्याम् अवैदिकदर्शनसङ्ग्रहेभ्यः
पञ्चमीअवैदिकदर्शनसङ्ग्रहात् अवैदिकदर्शनसङ्ग्रहाभ्याम् अवैदिकदर्शनसङ्ग्रहेभ्यः
षष्ठीअवैदिकदर्शनसङ्ग्रहस्य अवैदिकदर्शनसङ्ग्रहयोः अवैदिकदर्शनसङ्ग्रहाणाम्
सप्तमीअवैदिकदर्शनसङ्ग्रहे अवैदिकदर्शनसङ्ग्रहयोः अवैदिकदर्शनसङ्ग्रहेषु

समास अवैदिकदर्शनसङ्ग्रह

अव्यय ॰अवैदिकदर्शनसङ्ग्रहम् ॰अवैदिकदर्शनसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria