Declension table of avaidikadarśanasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeavaidikadarśanasaṅgrahaḥ avaidikadarśanasaṅgrahau avaidikadarśanasaṅgrahāḥ
Vocativeavaidikadarśanasaṅgraha avaidikadarśanasaṅgrahau avaidikadarśanasaṅgrahāḥ
Accusativeavaidikadarśanasaṅgraham avaidikadarśanasaṅgrahau avaidikadarśanasaṅgrahān
Instrumentalavaidikadarśanasaṅgraheṇa avaidikadarśanasaṅgrahābhyām avaidikadarśanasaṅgrahaiḥ avaidikadarśanasaṅgrahebhiḥ
Dativeavaidikadarśanasaṅgrahāya avaidikadarśanasaṅgrahābhyām avaidikadarśanasaṅgrahebhyaḥ
Ablativeavaidikadarśanasaṅgrahāt avaidikadarśanasaṅgrahābhyām avaidikadarśanasaṅgrahebhyaḥ
Genitiveavaidikadarśanasaṅgrahasya avaidikadarśanasaṅgrahayoḥ avaidikadarśanasaṅgrahāṇām
Locativeavaidikadarśanasaṅgrahe avaidikadarśanasaṅgrahayoḥ avaidikadarśanasaṅgraheṣu

Compound avaidikadarśanasaṅgraha -

Adverb -avaidikadarśanasaṅgraham -avaidikadarśanasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria