Declension table of avaidharmya

Deva

NeuterSingularDualPlural
Nominativeavaidharmyam avaidharmye avaidharmyāṇi
Vocativeavaidharmya avaidharmye avaidharmyāṇi
Accusativeavaidharmyam avaidharmye avaidharmyāṇi
Instrumentalavaidharmyeṇa avaidharmyābhyām avaidharmyaiḥ
Dativeavaidharmyāya avaidharmyābhyām avaidharmyebhyaḥ
Ablativeavaidharmyāt avaidharmyābhyām avaidharmyebhyaḥ
Genitiveavaidharmyasya avaidharmyayoḥ avaidharmyāṇām
Locativeavaidharmye avaidharmyayoḥ avaidharmyeṣu

Compound avaidharmya -

Adverb -avaidharmyam -avaidharmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria