Declension table of ?avaiṣṇavī

Deva

FeminineSingularDualPlural
Nominativeavaiṣṇavī avaiṣṇavyau avaiṣṇavyaḥ
Vocativeavaiṣṇavi avaiṣṇavyau avaiṣṇavyaḥ
Accusativeavaiṣṇavīm avaiṣṇavyau avaiṣṇavīḥ
Instrumentalavaiṣṇavyā avaiṣṇavībhyām avaiṣṇavībhiḥ
Dativeavaiṣṇavyai avaiṣṇavībhyām avaiṣṇavībhyaḥ
Ablativeavaiṣṇavyāḥ avaiṣṇavībhyām avaiṣṇavībhyaḥ
Genitiveavaiṣṇavyāḥ avaiṣṇavyoḥ avaiṣṇavīnām
Locativeavaiṣṇavyām avaiṣṇavyoḥ avaiṣṇavīṣu

Compound avaiṣṇavi - avaiṣṇavī -

Adverb -avaiṣṇavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria