Declension table of avaiṣṇava

Deva

NeuterSingularDualPlural
Nominativeavaiṣṇavam avaiṣṇave avaiṣṇavāni
Vocativeavaiṣṇava avaiṣṇave avaiṣṇavāni
Accusativeavaiṣṇavam avaiṣṇave avaiṣṇavāni
Instrumentalavaiṣṇavena avaiṣṇavābhyām avaiṣṇavaiḥ
Dativeavaiṣṇavāya avaiṣṇavābhyām avaiṣṇavebhyaḥ
Ablativeavaiṣṇavāt avaiṣṇavābhyām avaiṣṇavebhyaḥ
Genitiveavaiṣṇavasya avaiṣṇavayoḥ avaiṣṇavānām
Locativeavaiṣṇave avaiṣṇavayoḥ avaiṣṇaveṣu

Compound avaiṣṇava -

Adverb -avaiṣṇavam -avaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria