Declension table of avaiṣṇava

Deva

MasculineSingularDualPlural
Nominativeavaiṣṇavaḥ avaiṣṇavau avaiṣṇavāḥ
Vocativeavaiṣṇava avaiṣṇavau avaiṣṇavāḥ
Accusativeavaiṣṇavam avaiṣṇavau avaiṣṇavān
Instrumentalavaiṣṇavena avaiṣṇavābhyām avaiṣṇavaiḥ avaiṣṇavebhiḥ
Dativeavaiṣṇavāya avaiṣṇavābhyām avaiṣṇavebhyaḥ
Ablativeavaiṣṇavāt avaiṣṇavābhyām avaiṣṇavebhyaḥ
Genitiveavaiṣṇavasya avaiṣṇavayoḥ avaiṣṇavānām
Locativeavaiṣṇave avaiṣṇavayoḥ avaiṣṇaveṣu

Compound avaiṣṇava -

Adverb -avaiṣṇavam -avaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria