सुबन्तावली ?अवहितपाणि

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवहितपाणि अवहितपाणिनी अवहितपाणीनि
सम्बोधनम्अवहितपाणि अवहितपाणिनी अवहितपाणीनि
द्वितीयाअवहितपाणि अवहितपाणिनी अवहितपाणीनि
तृतीयाअवहितपाणिना अवहितपाणिभ्याम् अवहितपाणिभिः
चतुर्थीअवहितपाणिने अवहितपाणिभ्याम् अवहितपाणिभ्यः
पञ्चमीअवहितपाणिनः अवहितपाणिभ्याम् अवहितपाणिभ्यः
षष्ठीअवहितपाणिनः अवहितपाणिनोः अवहितपाणीनाम्
सप्तमीअवहितपाणिनि अवहितपाणिनोः अवहितपाणिषु

समास अवहितपाणि

अव्यय ॰अवहितपाणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria