सुबन्तावली ?अवहती

Roma

स्त्रीएकद्विबहु
प्रथमाअवहती अवहत्यौ अवहत्यः
सम्बोधनम्अवहति अवहत्यौ अवहत्यः
द्वितीयाअवहतीम् अवहत्यौ अवहतीः
तृतीयाअवहत्या अवहतीभ्याम् अवहतीभिः
चतुर्थीअवहत्यै अवहतीभ्याम् अवहतीभ्यः
पञ्चमीअवहत्याः अवहतीभ्याम् अवहतीभ्यः
षष्ठीअवहत्याः अवहत्योः अवहतीनाम्
सप्तमीअवहत्याम् अवहत्योः अवहतीषु

समास अवहति अवहती

अव्यय ॰अवहति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria