सुबन्तावली ?अवहता

Roma

स्त्रीएकद्विबहु
प्रथमाअवहता अवहते अवहताः
सम्बोधनम्अवहते अवहते अवहताः
द्वितीयाअवहताम् अवहते अवहताः
तृतीयाअवहतया अवहताभ्याम् अवहताभिः
चतुर्थीअवहतायै अवहताभ्याम् अवहताभ्यः
पञ्चमीअवहतायाः अवहताभ्याम् अवहताभ्यः
षष्ठीअवहतायाः अवहतयोः अवहतानाम्
सप्तमीअवहतायाम् अवहतयोः अवहतासु

अव्यय ॰अवहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria