सुबन्तावली अवहत्

Roma

पुमान्एकद्विबहु
प्रथमाअवहन् अवहन्तौ अवहन्तः
सम्बोधनम्अवहन् अवहन्तौ अवहन्तः
द्वितीयाअवहन्तम् अवहन्तौ अवहतः
तृतीयाअवहता अवहद्भ्याम् अवहद्भिः
चतुर्थीअवहते अवहद्भ्याम् अवहद्भ्यः
पञ्चमीअवहतः अवहद्भ्याम् अवहद्भ्यः
षष्ठीअवहतः अवहतोः अवहताम्
सप्तमीअवहति अवहतोः अवहत्सु

समास अवहत्

अव्यय ॰अवहन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria