Declension table of avahat

Deva

MasculineSingularDualPlural
Nominativeavahan avahantau avahantaḥ
Vocativeavahan avahantau avahantaḥ
Accusativeavahantam avahantau avahataḥ
Instrumentalavahatā avahadbhyām avahadbhiḥ
Dativeavahate avahadbhyām avahadbhyaḥ
Ablativeavahataḥ avahadbhyām avahadbhyaḥ
Genitiveavahataḥ avahatoḥ avahatām
Locativeavahati avahatoḥ avahatsu

Compound avahat -

Adverb -avahantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria