Declension table of avahāsya

Deva

MasculineSingularDualPlural
Nominativeavahāsyaḥ avahāsyau avahāsyāḥ
Vocativeavahāsya avahāsyau avahāsyāḥ
Accusativeavahāsyam avahāsyau avahāsyān
Instrumentalavahāsyena avahāsyābhyām avahāsyaiḥ avahāsyebhiḥ
Dativeavahāsyāya avahāsyābhyām avahāsyebhyaḥ
Ablativeavahāsyāt avahāsyābhyām avahāsyebhyaḥ
Genitiveavahāsyasya avahāsyayoḥ avahāsyānām
Locativeavahāsye avahāsyayoḥ avahāsyeṣu

Compound avahāsya -

Adverb -avahāsyam -avahāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria