सुबन्तावली ?अवहारका

Roma

स्त्रीएकद्विबहु
प्रथमाअवहारका अवहारके अवहारकाः
सम्बोधनम्अवहारके अवहारके अवहारकाः
द्वितीयाअवहारकाम् अवहारके अवहारकाः
तृतीयाअवहारकया अवहारकाभ्याम् अवहारकाभिः
चतुर्थीअवहारकायै अवहारकाभ्याम् अवहारकाभ्यः
पञ्चमीअवहारकायाः अवहारकाभ्याम् अवहारकाभ्यः
षष्ठीअवहारकायाः अवहारकयोः अवहारकाणाम्
सप्तमीअवहारकायाम् अवहारकयोः अवहारकासु

अव्यय ॰अवहारकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria