सुबन्तावली ?अवहारक

Roma

पुमान्एकद्विबहु
प्रथमाअवहारकः अवहारकौ अवहारकाः
सम्बोधनम्अवहारक अवहारकौ अवहारकाः
द्वितीयाअवहारकम् अवहारकौ अवहारकान्
तृतीयाअवहारकेण अवहारकाभ्याम् अवहारकैः अवहारकेभिः
चतुर्थीअवहारकाय अवहारकाभ्याम् अवहारकेभ्यः
पञ्चमीअवहारकात् अवहारकाभ्याम् अवहारकेभ्यः
षष्ठीअवहारकस्य अवहारकयोः अवहारकाणाम्
सप्तमीअवहारके अवहारकयोः अवहारकेषु

समास अवहारक

अव्यय ॰अवहारकम् ॰अवहारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria