Declension table of ?avaguṇṭhanavatī

Deva

FeminineSingularDualPlural
Nominativeavaguṇṭhanavatī avaguṇṭhanavatyau avaguṇṭhanavatyaḥ
Vocativeavaguṇṭhanavati avaguṇṭhanavatyau avaguṇṭhanavatyaḥ
Accusativeavaguṇṭhanavatīm avaguṇṭhanavatyau avaguṇṭhanavatīḥ
Instrumentalavaguṇṭhanavatyā avaguṇṭhanavatībhyām avaguṇṭhanavatībhiḥ
Dativeavaguṇṭhanavatyai avaguṇṭhanavatībhyām avaguṇṭhanavatībhyaḥ
Ablativeavaguṇṭhanavatyāḥ avaguṇṭhanavatībhyām avaguṇṭhanavatībhyaḥ
Genitiveavaguṇṭhanavatyāḥ avaguṇṭhanavatyoḥ avaguṇṭhanavatīnām
Locativeavaguṇṭhanavatyām avaguṇṭhanavatyoḥ avaguṇṭhanavatīṣu

Compound avaguṇṭhanavati - avaguṇṭhanavatī -

Adverb -avaguṇṭhanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria