Declension table of avaguṇṭhanavat

Deva

NeuterSingularDualPlural
Nominativeavaguṇṭhanavat avaguṇṭhanavantī avaguṇṭhanavatī avaguṇṭhanavanti
Vocativeavaguṇṭhanavat avaguṇṭhanavantī avaguṇṭhanavatī avaguṇṭhanavanti
Accusativeavaguṇṭhanavat avaguṇṭhanavantī avaguṇṭhanavatī avaguṇṭhanavanti
Instrumentalavaguṇṭhanavatā avaguṇṭhanavadbhyām avaguṇṭhanavadbhiḥ
Dativeavaguṇṭhanavate avaguṇṭhanavadbhyām avaguṇṭhanavadbhyaḥ
Ablativeavaguṇṭhanavataḥ avaguṇṭhanavadbhyām avaguṇṭhanavadbhyaḥ
Genitiveavaguṇṭhanavataḥ avaguṇṭhanavatoḥ avaguṇṭhanavatām
Locativeavaguṇṭhanavati avaguṇṭhanavatoḥ avaguṇṭhanavatsu

Adverb -avaguṇṭhanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria