Declension table of avaguṇṭhanavat

Deva

MasculineSingularDualPlural
Nominativeavaguṇṭhanavān avaguṇṭhanavantau avaguṇṭhanavantaḥ
Vocativeavaguṇṭhanavan avaguṇṭhanavantau avaguṇṭhanavantaḥ
Accusativeavaguṇṭhanavantam avaguṇṭhanavantau avaguṇṭhanavataḥ
Instrumentalavaguṇṭhanavatā avaguṇṭhanavadbhyām avaguṇṭhanavadbhiḥ
Dativeavaguṇṭhanavate avaguṇṭhanavadbhyām avaguṇṭhanavadbhyaḥ
Ablativeavaguṇṭhanavataḥ avaguṇṭhanavadbhyām avaguṇṭhanavadbhyaḥ
Genitiveavaguṇṭhanavataḥ avaguṇṭhanavatoḥ avaguṇṭhanavatām
Locativeavaguṇṭhanavati avaguṇṭhanavatoḥ avaguṇṭhanavatsu

Compound avaguṇṭhanavat -

Adverb -avaguṇṭhanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria