Declension table of avaguṇṭhana

Deva

NeuterSingularDualPlural
Nominativeavaguṇṭhanam avaguṇṭhane avaguṇṭhanāni
Vocativeavaguṇṭhana avaguṇṭhane avaguṇṭhanāni
Accusativeavaguṇṭhanam avaguṇṭhane avaguṇṭhanāni
Instrumentalavaguṇṭhanena avaguṇṭhanābhyām avaguṇṭhanaiḥ
Dativeavaguṇṭhanāya avaguṇṭhanābhyām avaguṇṭhanebhyaḥ
Ablativeavaguṇṭhanāt avaguṇṭhanābhyām avaguṇṭhanebhyaḥ
Genitiveavaguṇṭhanasya avaguṇṭhanayoḥ avaguṇṭhanānām
Locativeavaguṇṭhane avaguṇṭhanayoḥ avaguṇṭhaneṣu

Compound avaguṇṭhana -

Adverb -avaguṇṭhanam -avaguṇṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria