Declension table of ?avagītā

Deva

FeminineSingularDualPlural
Nominativeavagītā avagīte avagītāḥ
Vocativeavagīte avagīte avagītāḥ
Accusativeavagītām avagīte avagītāḥ
Instrumentalavagītayā avagītābhyām avagītābhiḥ
Dativeavagītāyai avagītābhyām avagītābhyaḥ
Ablativeavagītāyāḥ avagītābhyām avagītābhyaḥ
Genitiveavagītāyāḥ avagītayoḥ avagītānām
Locativeavagītāyām avagītayoḥ avagītāsu

Adverb -avagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria