सुबन्तावली ?अवघ्रापण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवघ्रापणम् अवघ्रापणे अवघ्रापणानि
सम्बोधनम्अवघ्रापण अवघ्रापणे अवघ्रापणानि
द्वितीयाअवघ्रापणम् अवघ्रापणे अवघ्रापणानि
तृतीयाअवघ्रापणेन अवघ्रापणाभ्याम् अवघ्रापणैः
चतुर्थीअवघ्रापणाय अवघ्रापणाभ्याम् अवघ्रापणेभ्यः
पञ्चमीअवघ्रापणात् अवघ्रापणाभ्याम् अवघ्रापणेभ्यः
षष्ठीअवघ्रापणस्य अवघ्रापणयोः अवघ्रापणानाम्
सप्तमीअवघ्रापणे अवघ्रापणयोः अवघ्रापणेषु

समास अवघ्रापण

अव्यय ॰अवघ्रापणम् ॰अवघ्रापणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria