Declension table of avaghāta

Deva

MasculineSingularDualPlural
Nominativeavaghātaḥ avaghātau avaghātāḥ
Vocativeavaghāta avaghātau avaghātāḥ
Accusativeavaghātam avaghātau avaghātān
Instrumentalavaghātena avaghātābhyām avaghātaiḥ avaghātebhiḥ
Dativeavaghātāya avaghātābhyām avaghātebhyaḥ
Ablativeavaghātāt avaghātābhyām avaghātebhyaḥ
Genitiveavaghātasya avaghātayoḥ avaghātānām
Locativeavaghāte avaghātayoḥ avaghāteṣu

Compound avaghāta -

Adverb -avaghātam -avaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria