सुबन्तावली ?अवघट्ट

Roma

पुमान्एकद्विबहु
प्रथमाअवघट्टः अवघट्टौ अवघट्टाः
सम्बोधनम्अवघट्ट अवघट्टौ अवघट्टाः
द्वितीयाअवघट्टम् अवघट्टौ अवघट्टान्
तृतीयाअवघट्टेन अवघट्टाभ्याम् अवघट्टैः अवघट्टेभिः
चतुर्थीअवघट्टाय अवघट्टाभ्याम् अवघट्टेभ्यः
पञ्चमीअवघट्टात् अवघट्टाभ्याम् अवघट्टेभ्यः
षष्ठीअवघट्टस्य अवघट्टयोः अवघट्टानाम्
सप्तमीअवघट्टे अवघट्टयोः अवघट्टेषु

समास अवघट्ट

अव्यय ॰अवघट्टम् ॰अवघट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria