Declension table of avagata

Deva

NeuterSingularDualPlural
Nominativeavagatam avagate avagatāni
Vocativeavagata avagate avagatāni
Accusativeavagatam avagate avagatāni
Instrumentalavagatena avagatābhyām avagataiḥ
Dativeavagatāya avagatābhyām avagatebhyaḥ
Ablativeavagatāt avagatābhyām avagatebhyaḥ
Genitiveavagatasya avagatayoḥ avagatānām
Locativeavagate avagatayoḥ avagateṣu

Compound avagata -

Adverb -avagatam -avagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria