सुबन्तावली ?अवगन्तव्या

Roma

स्त्रीएकद्विबहु
प्रथमाअवगन्तव्या अवगन्तव्ये अवगन्तव्याः
सम्बोधनम्अवगन्तव्ये अवगन्तव्ये अवगन्तव्याः
द्वितीयाअवगन्तव्याम् अवगन्तव्ये अवगन्तव्याः
तृतीयाअवगन्तव्यया अवगन्तव्याभ्याम् अवगन्तव्याभिः
चतुर्थीअवगन्तव्यायै अवगन्तव्याभ्याम् अवगन्तव्याभ्यः
पञ्चमीअवगन्तव्यायाः अवगन्तव्याभ्याम् अवगन्तव्याभ्यः
षष्ठीअवगन्तव्यायाः अवगन्तव्ययोः अवगन्तव्यानाम्
सप्तमीअवगन्तव्यायाम् अवगन्तव्ययोः अवगन्तव्यासु

अव्यय ॰अवगन्तव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria