सुबन्तावली ?अवगमयितृ

Roma

पुमान्एकद्विबहु
प्रथमाअवगमयिता अवगमयितारौ अवगमयितारः
सम्बोधनम्अवगमयितः अवगमयितारौ अवगमयितारः
द्वितीयाअवगमयितारम् अवगमयितारौ अवगमयितॄन्
तृतीयाअवगमयित्रा अवगमयितृभ्याम् अवगमयितृभिः
चतुर्थीअवगमयित्रे अवगमयितृभ्याम् अवगमयितृभ्यः
पञ्चमीअवगमयितुः अवगमयितृभ्याम् अवगमयितृभ्यः
षष्ठीअवगमयितुः अवगमयित्रोः अवगमयितॄणाम्
सप्तमीअवगमयितरि अवगमयित्रोः अवगमयितृषु

समास अवगमयितृ

अव्यय ॰अवगमयितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria