सुबन्तावली ?अवगमका

Roma

स्त्रीएकद्विबहु
प्रथमाअवगमका अवगमके अवगमकाः
सम्बोधनम्अवगमके अवगमके अवगमकाः
द्वितीयाअवगमकाम् अवगमके अवगमकाः
तृतीयाअवगमकया अवगमकाभ्याम् अवगमकाभिः
चतुर्थीअवगमकायै अवगमकाभ्याम् अवगमकाभ्यः
पञ्चमीअवगमकायाः अवगमकाभ्याम् अवगमकाभ्यः
षष्ठीअवगमकायाः अवगमकयोः अवगमकानाम्
सप्तमीअवगमकायाम् अवगमकयोः अवगमकासु

अव्यय ॰अवगमकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria