सुबन्तावली ?अवगमक

Roma

पुमान्एकद्विबहु
प्रथमाअवगमकः अवगमकौ अवगमकाः
सम्बोधनम्अवगमक अवगमकौ अवगमकाः
द्वितीयाअवगमकम् अवगमकौ अवगमकान्
तृतीयाअवगमकेन अवगमकाभ्याम् अवगमकैः अवगमकेभिः
चतुर्थीअवगमकाय अवगमकाभ्याम् अवगमकेभ्यः
पञ्चमीअवगमकात् अवगमकाभ्याम् अवगमकेभ्यः
षष्ठीअवगमकस्य अवगमकयोः अवगमकानाम्
सप्तमीअवगमके अवगमकयोः अवगमकेषु

समास अवगमक

अव्यय ॰अवगमकम् ॰अवगमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria